bhairav kavach - An Overview

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ



यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

more info कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।



सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥





अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page